A 468-8 Aśleṣājyeṣṭhāśānti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 468/8
Title: Aśleṣājyeṣṭhāśānti
Dimensions: 25 x 10.5 cm x 7 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1984
Acc No.: NAK 4/2318
Remarks:


Reel No. A 468-8 Inventory No. 4247

Title Aśleṣājyeṣṭhāsanti

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 10.5 cm

Exps 9

Lines per Folio 36

Foliation figures in the top margin of the four-folded exposure

Date of Copying ŚS1784

Place of Deposit NAK

Accession No. 4/2318

Manuscript Features

triple exps. of 2.( one at the end of the manuscript)

exps. 3b, 11v are empty.

Excerpts

Beginning

āśleṣāśānti

āśleṣāyā ādyapādaḥ śubhaḥ dvitīye dhananāsaḥ(!) tṛtīye mātuḥ caturthe pituḥ āśleṣāṃtyapāda++jātā kanyā śvaśruṃ(!) hanti.

āśleṣāsarvapādeṣu śāntiḥ kāryāprayatnataḥ

jātasya dvādasāhe tu śāṃtikarmāsamācaret

asaṃbhave tu janmarkṣetyanyasmin vā na bhedine. yathoktakāle gomukhaprasavaṃ kṛtvā yajamānaḥ kṛtābhyaṅgo deśakālau saṃkīrtya asya vālakalya āśleṣājananasūcitapitrādisarvā++parihāradvārā śrīprameśvaraprītyartham āśleṣājananaśāṃtiṃ kariṣye (exp. 4 1–9)

End

yakṣagandharvasiddhaiś ca pūjito[ʼ] si śacīpate.

dānenānena deveśa gaṃḍaṃ doṣaṃ vināśaya 1

ajñānād vāʼ thavā jñānād vaikalyād vā dhanasya ca

yannyūnam atiriktaṃ vā tatsrvaṃ kṣaṃtum arhasi.

iti maṃtreṇācāryāya ca datvā. ṛtvigbhyo[ʼ] pi yathāśakti dakṣiṇāṃ datvā[ʼ] gniṃ visṛjyāṣṭaśataṃ paṃcāśataṃ paṃcaviṃśati vā brāhmaṇān bhojayet || (exp. 10t17–b4)

Colophon

iti jyeṣṭhāśāṃtiprayogaḥ śubham samvat 1784 sāla mārgagataṃ 24 roja 6 śubham (exp. 10b4–5)

Microfilm Details

Reel No. A 468/8

Date of Filming 02-01-1973

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 12-05-2009

Bibliography